B 17-9 Bhaṭṭikāvya
Manuscript culture infobox
Filmed in: B 17/9
Title: Bhaṭṭikāvya
Dimensions: 36.5 x 4 cm x 171 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/858
Remarks:
Inventory No. 10711
Title: Bhaṭṭikāvya
Subject: Kāvya
Language: Sanskrit
Manuscript Details
Script: Maithili
Material: palm-leaf
State: slightly damaged
Size: 36.5 x 4.0 cm
Binding Hole: 1, in the centre
Folios: 117
Lines per Folio: 5
Foliation: figures in the left margin of the verso
Scribe: Rāmadhara
Date of Copying: LS 368 (~1487 CE)
Place of Copying: Mathurāpura
Place of Deposit: NAK
Accession No.: 5-858
Manuscript Features
Writing is rubbed off on some pages.
Excerpts
Beginning
oṃ namaḥ śivāya ||
abhūn nṛpo vibudhasakhaḥ parantapaḥ
śrutānvito daśaratha ity udāhṛtaḥ |
guṇair vvaraṃ bhuvanahitacchalena yaṃ
sanātanaḥ pitaram upāgamat svayam ||
so 'dhyaiṣṭa vedāṃs tridaśān ajaṣṭa(!)
pitṝn apārīt samamaṃsta bandhūn |
vyajeṣṭa ṣaḍvarggam araṃsta nītau
samūlaghātaṃ nyavadhīda(rīṃ)ś ca ||
vasūni toyaṃ ghanavad vyakārīt
sahāsanaṃ gotrabhidā⟪bhi⟫dhyavātsīt |
na tryambakād anyam upāsitāsau
yaśāṃsi sarvveṣu bhṛtān nirāsthat || (fol. 1v1-3)
«Sub-Colophons»
iti tiṅantakāṇḍe laṭvilasito nāma pañcamaḥ kāvyasyāṣṭādaśaḥ sarggaḥ || (fol. 109r5)
iti tiṅantakāṇḍe lṛḍaṃ darśano nāmāṣṭamaḥ kāvyasya ekaviṃśaḥ sarggaḥ || (fol. 114v3-4)
End
tūryyāṇām atha nisvanena sakalaṃ lokaṃ samāpūrayan |
vikrāntaiḥ kariṇāṃ girīndrasadṛśāṃ kṣmāṃ kṣmāpayan sarvvataḥ |
sānandāśruvilocanaḥ prkṛtibhiḥ sārddha(!) sahānta(ḥ)puraḥ
saṃprāpto bharata(ḥ) samārutir alaṃ namraḥ samaṃ mātṛbhiḥ ||
atha sasa..(da)paurajanāvṛto bharatapāṇidhṛtojvalacā⟪dha⟫maraḥ |
gurujanadvijabandyabhinnanditaḥ(!) praviśati sma (puraṃ) raghunandanaḥ ||
pravidhāya dhṛtiṃ parāṃ janānāṃ yu....ja(ṃ) bha..taṃ tato bhiṣicya |
jaghaṭe turagādhvareṇa yaṣṭuṃ kṛtasambhāravidhiḥ pati(!) prajānāṃ || (117r5-117v3)
Colophon
iti tiṅantakāṇḍe luṭvilasito nāma ...<ref name="ftn1">illegible</ref>
la saṃ 368 jyaiṣṭhabadipakṣa tau(?) budhe śrīmathurāpuranagare svapāṭhā(rthaṃ) śrīrāmadhareṇa likhitaiṣā pu(stī)+++++++++++++++++++++++++ (fol. 117v3-4)
<references/>
Microfilm Details
Reel No. B 17/9
Date of Filming: 03-09-1970
Exposures:
Used Copy: Kathmandu (scan)
Type of Film: positive
Remarks:
Catalogued by AM
Date: 04-07-2011